Posts

Showing posts with the label ऋष्

The Protocol

The   Breach    of   Protocol   and   Trust. भृश्यते यत्र प्रथाकौलं हानिस्तत्र धर्मस्य।। अथ यत्र आनुकूल्यं धर्मस्तत्र प्रवर्तते।। The words "Breach" / "Break" could be traced to the Sanskrit verb-root √भृश् - भृश्यते - भ्रष्टः / भ्रष्टं  Similarly the verb-root of "Protocol" to : प्रथाकुलः / प्रथाकौलम्  The verb-root of "Trust" to √ ऋत्  This verb-root is from the letter "ऋ" which gives rise to many others like - ऋक् / ऋग्, ऋङ्, ऋच् ऋच्छ्, ऋज्, ऋञ्, ऋट् / ऋड्, ऋण्, ऋत्, ऋद्, and   ऋश् / ऋष् . We know   ऋग्वेद,  ऋष्यशृङ्ग, ऋचा, ऋच्छ् / ऋक्ष, ऋजु, ऋञ्च / रिक्तं, सिञ्च् - सिञ्चनम्, ऋट्  रषाणां लृत् लृसानां, ऋत् - Truth, ऋण् -  minus the negative adjunct,  ऋत् - ऋतं वद, ऋद् - ऋद् हि - ऋद्धि, ऋश् / ऋष् / ऋष्यते इति ऋषिः।  This is just introductory to understand how  ऋ  is the first phonetic (spoken) and scriptural (written in the script form) in the Sanskrit language. This letter has again two form...