The Protocol
The Breach of Protocol and Trust. भृश्यते यत्र प्रथाकौलं हानिस्तत्र धर्मस्य।। अथ यत्र आनुकूल्यं धर्मस्तत्र प्रवर्तते।। The words "Breach" / "Break" could be traced to the Sanskrit verb-root √भृश् - भृश्यते - भ्रष्टः / भ्रष्टं Similarly the verb-root of "Protocol" to : प्रथाकुलः / प्रथाकौलम् The verb-root of "Trust" to √ ऋत् This verb-root is from the letter "ऋ" which gives rise to many others like - ऋक् / ऋग्, ऋङ्, ऋच् ऋच्छ्, ऋज्, ऋञ्, ऋट् / ऋड्, ऋण्, ऋत्, ऋद्, and ऋश् / ऋष् . We know ऋग्वेद, ऋष्यशृङ्ग, ऋचा, ऋच्छ् / ऋक्ष, ऋजु, ऋञ्च / रिक्तं, सिञ्च् - सिञ्चनम्, ऋट् रषाणां लृत् लृसानां, ऋत् - Truth, ऋण् - minus the negative adjunct, ऋत् - ऋतं वद, ऋद् - ऋद् हि - ऋद्धि, ऋश् / ऋष् / ऋष्यते इति ऋषिः। This is just introductory to understand how ऋ is the first phonetic (spoken) and scriptural (written in the script form) in the Sanskrit language. This letter has again two form...
Comments
Post a Comment